Sunday, May 3, 2009

५३८, ५३९, ५४० ५४१

शरदः समुदयः तस्य उयमः तस्मिन् । षष्ठीविभक्तितत्पुरुष, षष्ठीविभक्तितत्पुरुष ।
राजीवं आदिः येषां तेषाम् । समानाधिकरणबहुव्रीहि ।
न अन्याय सादृश्यं तस्य भावः तम् (राजीवादिनाम्) । नञ्तत्पुरुष, पञ्चमीविभक्ति तत्पुरुष, (तत्पुरुषगर्भः) भाववाचकतद्धितः ।
प्रतिपानाय अर्थं तत् । पञ्चमीविभक्ति तत्पुरुष ।
उपमानं च उपमेयं च तस्य भावः । इतरेतरद्वन्द्व, (तत्पुरुषगर्भः) भाववाचकतद्धितः ।
पथसि जायते इति पथोजम् । उपपदतत्पुरुष ।
एकश्च स शब्दश्च सो प्रयोगः । विशेषणपूर्वपदकर्मधारयः, विशेष्यपूर्वपदकरमधारयः ।
चतं तस्य भावः तस्मात् । (तत्पुरुषगर्भः) भाववाचकतद्धितः ।
शब्दश्च स एकः तस्य भावः तत् । विशेष्यपूर्वपदकरमधारयः, (तत्पुरुषगर्भः) भाववाचकतद्धितः ।
श्रीश्च बुद्धिश्च आदिः येषां तेषां सदृशं तत् । इतरेतरद्वन्द्व, समानाधिकरणबहुव्रीहि, षष्ठीविभक्तितत्पुरुष ।
खेलः च स खञ्जनः तेन मञुलं तं (अरविन्दं) । विशेषणपूर्वपदकर्मधारयः, तृतीयाविभक्तितत्पुरुष ।
चञ्चलं च तद् लोचनं च यस्य तत् तथोक्तं (वदनं) । विशेषणपूर्वपदकर्मधारयः, समानाधिकरणबहुव्रीहि ।
इति आदिः यस्य तस्मिन् । समानाधिकरणबहुव्रीहि ।
उत्थापितं तस्य भावः तस्मात् । (तत्पुरुषगर्भः) भाववाचकतद्धितः ।
राघवानन्दश्च स महापादाश्च सः । विशेष्यपूर्वपदकर्मधारय़ः ।
स्मरणं च तद् अलङ्कारश्च तं । विशेष्यपूर्वपदकर्मधारय़ः ।
शिरीष इव मृद्वी सा (सीता) । उपमानपूर्वपदतत्पुरुष ।
दुःखानि च तानि शतानि च । विशेष्यपूर्वपदकर्मधारय़ः ।
सौख्यानि च तानि लक्षाणि च । विशेष्यपूर्वपदकर्मधारय़ः ।
निर्गतः अपह्नवः यस्य तस्मिन् (विषये) तथोक्तः ।

५३६ ५३७ ५३८

उपमानं तस्य भावः (उपमेयस) । (तत्पुरुषगर्भः) भाववाचकतद्धितः ।
ऊर्ध्वं क्रमेण (यथोर्ध्वम्) । अव्ययीभावः ।
शुक्ला च सा रुचा च । विशेषणपूर्वपदकर्मधारयः ।
चारुश्च तद् हतं च तेन । विशेषणपूर्वपदकर्मधारयः ।
स्पर्शस्य सुखः तेन । षष्ठीविभक्तितत्पुरुष ।
स्वच्छा तस्य भावः तया । (तत्पुरुषगर्भः) भाववाचकतद्धितः ।
माला च सा उपमा च । विशेष्योभयपदकर्मधारयः ।
वारिणि जायते इति वारिजं तेन । उपपदतत्पुरुष ।
उपमानं च उपमेयं च तत् (द्वयोः) तयोः । इतरेतरद्वन्द्व ।
प्रकृति तस्य भावः तत् (द्वयोः) । (तत्पुरुषगर्भः) भाववाचकतद्धितः ।
व्योमा च सो तलश्च तं । विशेष्यपूर्वपदकर्मधारयः ।
किं मुदानी कुमुदानी । प्रादितत्पुरुष ।
भुवाः पालयति इति भूपा तस्मात् नीतो ताः (विभूतयः) । उपपदतत्पुरुष, पञ्चमीविभक्तितत्पुरुष ।
कल्पश्च सो वृक्षश्च तस्मात् भवः ताः (विभूतयः) । विशेष्यपूर्वपदकर्मधारय़ः, पञ्चमीविभक्तितत्पुरुष ।
उपमेयं च तद् भूतं च विभूतयः तैः । विशेष्यपूर्वपदकर्मधारय़ः, विशेषणपूर्वपदकर्मधारयः ।
उपमानं च तद् भूतं च ताः (विभूतयः) । विशेष्यपूर्वपदकर्मधारय़ः ।
आक्षेपेन उपमा । तृतीयाविभक्ति तत्पुरुष ।
प्रतिनिर्देश्येन उपमा । तृतीयाविभक्ति तत्पुरुष ।
इति आदिः येषां ते (उपमाः) ताः । समानाधिकरणबहुव्रीहि ।
एवं विधा यस्य स एवंविधः य वैचित्र्यं तस्य । समानाधिकरणबहुव्रीहि, विशेषणपूर्वपदकर्मधारयः ।
न अन्वयः अनन्वयः । नञ्तत्पुरुष ।
एकं च तद् वाक्यं च तम्सिन् । विशेषणपूर्वपदकर्मधारयः ।

Saturday, May 2, 2009

५३३, ५३४, ५३५

पूर्णं च तद् षत् विधः यस्याः सा (उपमा) । विशेष्यपूर्वपदकर्मधारयः, द्विगुतत्पुरुष, समानाधिकरणबहुव्रीहि ।
एकविंशति विधः यस्याः सा (लुप्ता) । द्विगुतत्पुरुष, समानाधिकरणबहुव्रीहि ।
सप्तविंशति प्रकारः यस्याः सा (उपमा) । द्विगुतत्पुरुष, समानाधिकरणबहुव्रीहि ।
न लुप्तः यो साधारणः च सो धर्मश्च येषां साः (भेदाः) तेषु । नञ्तत्पुरुष, विशेषणोभयपदकर्मधारयः, विशेषणपूर्वपदकर्मधारयः, समानाधिकरणबहुव्रीहि ।
एकं रूपं यस्य सः तथोक्तः (गुणः) । समानाधिकरणबहुव्रीहि ।
सुधा इव अधरः । विशेषणपूर्वपदकर्मधारयः, अव्ययपदतद्धितः ।
बिम्बश्च प्रतिम्बिम्बश्च तस्य भावः ते (उपमे) । इतरेतरद्वन्द्व, (तत्पुरुषगर्भः) भाववाचकतद्धितः ।
भल्लेन अपवर्जितः तैः (शिरोभिः) । तृतीयविभक्ति तत्पुरुष ।
सरघया व्याप्तः तैः (पटलैः) । तृतीयविभक्ति तत्पुरुष ।
दृष्टान्त इव प्रतिबिम्बनं । विशेषणपूर्वपदकर्मधारयः, अव्ययपदतद्धितः ।
नीलं च तद् उत्पलं च तं । विशेषणपूर्वपदकर्मधारयः ।
कृशा अङ्गी यस्याः सा तोथोक्ता । समानाधिकरणबहुव्रीहि ।
मनसे गतं तं (आकूतम्) । सप्तमीविभक्ति तत्पुरुष ।
स्मेरं तस्य भावः च विकसितं तस्य भावः च ते (नयनं / उत्पलं) । इतरेतरद्वन्द्व, (तत्पुरुषगर्भः) भाववाचकतद्धितः, (तत्पुरुषगर्भः) भाववाचकतद्धितः ।
प्रतिवस्तुः च सा उपमा च इव । विशेषणपूर्वपदकर्मधारः, अव्ययपदतद्धितः ।
एकः च सो देशः च् तस्मिन् विवर्त्तिनी सा (उपमा) । विशेषणपूर्पदकर्मधारयः, सप्तमीविभक्तितत्पुरुष ।
वाच्यं तस्य भावः च गम्यं तस्य भावः च ते (साम्यस्य) । इतरेतरद्वन्द्व, (तत्पुरुषगर्भः) भाववाचकतद्धितः, (तत्पुरुषगर्भः) भाववाचकतद्धितः ।
नेत्रं आदिः येषां तेषां । समानाधिकरणबहुव्रीहि ।
उत्पलं आदिः येषां तेषां । समानाधिकरणबहुव्रीहि ।
अङ्गना तस्मिन् सादृश्यं तत् । सप्तमीविभक्ति तत्पुरुष ।

Thursday, April 30, 2009

५२९, ५३०, ५३१, ५३२

मुखं च नयने च तस्य प्रतिनिधिः सो वस्तुनी च ते् अन्तरे च तयोः । इतरेतर द्वन्द्व, षष्ठीविभक्ति तत्पुरुष, विशेष्यपूर्वपद तत्पुरुष, विशेष्यपूर्वपद तत्पुरुष ।
श्रौत्यौ च् अर्थ्यौ च तस्य भावः तस्य् भेदः तेन । इतरेतर द्वन्द्व, भावावकतत्पुरुष, षष्ठीविभक्ति तत्पुरुष ।
चत्वारः विधाः तस्य् भावः तस्य सम्भवः तस्मिन् । द्विगु तत्पुरुष, (तत्पुरुषगर्भः) भाववाचकतद्धितः, षष्ठीविभक्ति तत्पुरुष ।
द्वौ प्रकारौ तस्य भावः तम् । द्विगु तत्पुरुष, (तत्पुरुषगर्भः) भाववाचकतद्धितः ।
मृगशावस्य अक्षिणी इव अक्षिणी यस्याः सा तथोक्ता तस्याः । उत्तरपदलोपिन्बहुव्रीहि ।
सुधाकर (सुधा आकर) इव मनोहरः तम् । उपमापूर्वपद तत्पुरुष ।
धर्मश्च उपमानं च तयोः । इतरेतर द्वन्द्व
धर्मश्च इव आदिः येषां तेषां च तस्य विलोपनः तस्मिन् । इतरेतर द्वन्द्व, सामानाधिकरण बहूव्रीहि, षष्ठीविभक्ति तत्पुरुष ।
मुखं अब्जं इव । उपमानोत्तरपद तत्पुरुष ।
केवलः प्रत्ययः (प्रत्ययमात्र) तस्य लोपः तम् । विशेष्यपूर्वपद तत्पुरुष, षष्ठीविभक्ति तत्पुरुष ।
समासे गच्छति इति समासगः (उपमा) सा । उपपद तत्पुरुष ।
अरातेः विक्रमः च स आलोकः च तेन विकस्वरे च वोल्चने च यस्य सः । षष्ठीविभक्ति तत्पुरुष, विशेष्यपूर्वपद तत्पुरुष, तृतीयाविभक्ति तत्पुरुष, विशेषणपूर्वपद तत्पुरुष, समानाधिकरणबहुव्रीहि ।
कृपाणेन उदग्रः च सो दोर्दण्डः यस्य सः । तृतीयाविभक्ति तत्पुरुष, विशेषणपूर्वपद तत्पुरुष, समानाधिकरणबहुव्रीहि।
सहस्रम् आयुधम् यस्य सः तथोक्तः तम् । द्विगु तत्पुरुष, समानाधिकरणबहुव्रीहि ।
औपम्यश्च् सो वाचकश्च् तस्य लोपः तस्मिन् । विशेष्यपूर्वपद तत्पुरुष, षष्ठीविभक्ति तत्पुरुष ।
शब्देन न उपात्तः तस्य भावः तस्मात् । तृतीयाविभक्ति तत्पुरुष, नञ्तत्पुरुष, (तत्पुरुषगर्भः) भाववाचकतद्धितः ।
विचारं सहते इति विचारसहम् । उपपद तत्पुरुष ।
अनुशासने विरुद्धं तस्य भावः तस्मात् । सप्तमीविभक्ति तत्पुरुष, (तत्पुरुषगर्भः) भाववाचकतद्धितः ।
धर्मश्च उपमेयं च तस्य लोपः तस्मिन् । इतरेतर द्वन्द्व, षष्ठीविभक्ति तत्पुरुष ।
उपमा च् सा प्रतिपादका च साधारणश्च सो धर्मश्च स उपमानं च तेषां । विशेष्यपूर्वपद तत्पुरुष, विशेषणपूर्वपद तत्पुरुष, विशेषणपूर्वपद तत्पुरुष, विशेष्यपूर्वपद तत्पुरुष ।
सप्तविंशति संख्यक्याः येषां ते (भेदाः) । द्विगु तत्पुरुष, समानाधिकरणबहुव्रीहि ।

५२४, ५२५, ५२६,

साधारणश्च् सो गुणश्च् क्रिया च रूपं यस्य सः (धर्मः) तथोक्तः तस्य । विशेषणपूर्वपद तत्पुरुष, इतरेतर द्वन्द्व, समानाधिकरणबहुव्रीहि ।
षत् प्रकारः यस्याः सा (उपमा) । द्विगुतत्पुरुष, समानाधिकरणबहुव्रीहि ।
पञ्च प्रकारः यस्याः सा (उपमा) । द्विगुतत्पुरुष, समानाधिकरणबहुव्रीहि ।
बिम्बाय तुल्यं । चतुर्थीविभक्ति तत्पुरुष ।
आधारश्च कर्म च तेन विहतः तस्मिन् । इतरेतर द्वन्द्व, तृतीयाविभक्ति ततुपुरुष ।
द्वौ विधौ तस्मिन् । द्विगुतत्पुरुष
कर्म च कर्ता च तयोः । इतरेतर द्वन्द्व
कलापश्च स मतश्च तस्मिन । विशेष्यपूर्वपद तत्पुरुष ।
अमृत इव द्युतयः यस्य सः (दर्शः) तम् । उपमानपूर्वपद तत्पुरुष, internal समानाधिकरणबहुव्रीहि ।
इन्द्रः संचार इव तम् । उपमानोत्तरपद तत्पुरुष ।
सुखश्च स विहारः तस्य आस्पदं यस्य तस्य भावः (धर्मः) तथोक्तः तस्य । विशेष्यपूर्वपद तत्पुरुष, षष्ठीविभक्ति तत्पुरुष, भाववाचकबहुव्रीहिः ।
स्नेहस्य निर्भरो (विना भरः) यस्य तस्य भावः (धर्म:) तथोक्तः तस्य । षष्ठीविभक्ति तत्पुरुष, भाववाचकबहुव्रीहिः ।
यथा आदिः येषां तेषां च तुल्यं आदिः येषां तेषां च तस्य विरहः तस्मात् । समानाधिकरणबहुव्रीहि, इतरेतरद्वन्द्व, समानाधिकरणबहुव्रीहि, षष्ठीविभक्ति तत्पुरुषः ।
श्रौती आदिः येषां तेषां च सो विशेषश्च तस्मिन् चिन्ता । समानाधिकरणबहुव्रीहि, विशेषणपूर्वपद तत्पुरुष, सप्तमीविभक्ति तत्पुरुष ।
औपम्यं च तद् प्रतिपादकं च तस्य । विशेष्यपूर्वपद तत्पुरुष ।
औपम्यं च तद् प्रतिपादकं च तस्य भावः तस्मात् । विशेष्यपूर्वपद तत्पुरुष, (तत्पुरुषगर्भः) भाववाचकतद्धितः ।
तस्य अर्थं तस्मिन् विहितं तस्य भावः तेन । षष्ठीविभक्ति तत्पुरुष, सप्तमीविभक्ति तत्पुरुष, (तत्पुरुषगर्भः) भाववाचकतद्धितः ।
सम्यीचे औपम्यं तस्य प्रतीतिः सा । चतुर्थीविभक्ति तत्पुरुष, षष्ठीविभक्ति तत्पुरुष ।
प्रत्ययः तस्य भावः तेन । (तत्पुरुषगर्भः) भाववाचकतद्धितः ।
न स्वयं तन्त्रं तस्य भावः तस्मात् । नञ्तत्पुरुष, प्रादितत्पुरुष, (तत्पुरुषगर्भः) भाववाचकतद्धितः ।
इव आदिः येषां तेषां प्रयोगः तस्य न भावः तस्मात् । समानाधिकरणबहुव्रीहि, षष्ठीविभक्ति तत्पुरुष, नञ्तत्पुरुष ।
कल्पबः आदिः येषां ते तथोक्तः तस्मिन् । समानाधिकरणबहुव्रीहि ।
तथाप्रसङ्गात् । केवलसमास

Saturday, April 11, 2009

४७८ , ४७९, ५१८, ५१९, ५२०, ५२१, ५२२, ५२३

अवसरश्च सः प्राप्तः तानि । विशेष्यपूर्वपद ।
शोभे अतिशयिनः ते (धर्माः) । सप्तमीविभक्ति तत्पुरुष ।
शरीरे शोभ्अस्य शायिनः । सप्तमीविभ्क्ति तत्पुरुष, षष्टी विभक्ति तत्पुरुष (in the sense of हेतु गर्भ विशेषन)।
अङ्गदं आदिः येषां ते । समानाधिकरणबहुव्रीहिः, अव्ययपदतद्धितः ।
गुणानाम् इव आवश्यकी । षष्टी विभक्ति तत्पुरुष, अव्ययपदतद्धितः ।
बुद्धिः विषयः यस्य तस्य भावः तस्मात् । (बहुव्रीहिगर्भः) भाववाचकतद्धितः ।
पौनरुक्त्यं च तद् अवभासनं च । विशेष्यपूर्वपद ।
सादृश्यं मूलं येषाम् ते (अलङकाराः) तथोक्ताः तेषाम् । समानाधिकरणबहुव्रीहिः ।
रूपका आदिः येषां तेषाम् । समानाधिकरणबहुव्रीहिः ।
सामान्यश्च् सः धर्मश्च । विशेषणपूर्वपद तत्पुरुष ।
साधारणश्च सः धर्मश्च । विशेषणपूर्वपद तत्पुरुष ।
मनोज्ञः यस्य भावः आदिः यस्य तद् । भाववाचकतद्धितः, समानाधिकरणबहुव्रीहिः ।
औपम्यं च तद् वाचकं च । विशेष्यपूर्वपद ।
यथा च इव च वा च इति ताः । इतरेतरद्वन्द्व, सम्भावनापूर्वपद तत्पुरुष ।
तुल्यं च समानं च आदिः येषां ते (शब्दाः) । इतरेतरद्वन्द्व, समानाधिकरणबहुव्रीहिः ।
उपमानं च तद् न अन्तरं च तद् प्रयुक्तं च तद् तुल्यं च आदिः यस्य ताः पदाः तस्मिन् साधारणः ताः । विशेष्यपूर्वपद तत्पुरुष, नञ्तत्पुरुष, विशेषणपूर्वपद तत्पुरुष, विशेषणपूर्वपद तत्पुरुष, समानाधिकरणबहुव्रीहिः, सप्तमीविभक्ति तत्पुरुष ।
श्रुत्या मात्रम् तेन । तृतीयविभक्ति तत्पुरुष ।
उपमानोपमेयेन गतं च् तद् सादृश्यं च तद् लक्षणं यस्य तद् (सम्बन्धं) तोथोक्तं तं । तृतीयविभक्ति तत्पुरुष, विशेषणपूर्वपद तत्पुरुष, समानाधिकरणबहुव्रीहि ।
अर्थे अनुसन्धानं तस्मात् । सप्तमी तत्पुरुष ।
इति आदिः यस्य तत् तथोक्तं तस्मिन् । (केवलसमासगर्भः सुप्सुपासमासगर्भः वा) बहुव्रीहिः ।
अम्भोरुहस्य इव मुखं तस्य । अव्ययपदतद्धितः, षष्टीतत्पुरुष ।
शरदि इन्दुः । सप्तमीविभक्ति तत्पुरुष ।
सुधा इव अधरः । अव्ययपदतद्धितः, विशेषणपूर्वपद ।
चकितश्च सः मृगश्च तस्य लोचने ताभ्यां । विशेषणपूर्वपद, षष्टीविभक्ति तत्पुरुष ।

Wednesday, April 1, 2009

२१ च २२ च २३

सम्भोगे सृण्गारः आख्या यस्य सः । सप्तमी विभक्तितत्पुरुष, समानाधिकरणबहुव्रीहि ।
महापात्रश्च स राघवानन्दश्च तस्य सन्धिश्च विग्रहिकश्च । विशेष्यपूर्वपदतत्पुरुष, षष्टीविभक्तितत्पुरुष, इतरेतर द्वन्द्व तत्पुरुष ।
सल्कम् च तद् सीम च् तस्मिन् । विशेष्यपूर्वपदतत्पुरुष ।
भगवान् विषयः यस्याः सा (रतिः) । समानाधिकरणबहुव्रीहि ।
प्रलम्ब इति आसुरः । सम्भावनापूर्वपदतत्पुरुष ।
द्वौ रेफौ य्स्य सः । समानाधिकरणबहुव्रीहि ।
कुसुममेव एक्म् च् तद् पात्रम च् तस्मिन् । अवधारणापूर्व्पदतत्पुरुष, विशेषणपूर्वपदतत्पुरुष ।
स्पर्शात् निमीलितम् अक्षीनि यस्याः ताम् योथिक्त सा । पण्चमीविभक्तितत्पुरुष, समानाधिकरणबहुव्रीहि ।
तिर्य्यक् विषयः तस्य यस्य भावः तस्मात् । भाववाचकतद्धितः from the बहुव्रीहि ।
किम् स्वरूपम् येषाम् ते (दोशाः) । समानाधिकरणबहुव्रीहि ।
श्रुतौ दुष्टं च अपुष्टं च तद् अर्थं तस्य भावः तत् आदिः येषां ते तथोक्ताः । सप्तमीविभक्तितत्पुरुषः, विशेषणपूर्वपदतत्पुरुषः, इतरेतरद्वन्द्व, भाववाचकतद्धितः, समानाधिकरणबहुव्रीहिः ।
काणत्व च खञ्जत्व च तद् आदिः येषां ते तथोक्ताः । समानाधिकरणबहुव्रीहिः ।
शब्दश्च अर्थं च तस्य द्वरः तेन । इतरेतरद्वन्दनवः, षष्टीविभक्तितत्पुरुष ।
सवं च तद् शब्दश्च तेन वाच्यं तस्य भहवः तद् आदिः येषां ते तथोक्ताः । विशेषणपूर्वपदतत्पुरुषः, तकृतीयाविभक्तितत्पुरुषः, भाववाचकतद्धितः, समानाधिकरणबहुव्रीहिः ।
विशेषं च उदाहरनं च तानि । विशेषणपूर्वपदतत्पुरुषः ।
गुणो तद् आदिः येषां ते तथोक्ताः । समानाधिकरणबहुव्रीहिः ।
गुणश्च अलङ्कारश्च रीतिश्च । इतरेतरद्वन्द्वः ।
कटकश्च कुण्डलश्च कटककुण्डलौ आदिः येषां ते इव । इतरेतरद्वन्द्वः, समानाधिकरणबहुव्रीहिः, अव्ययपदतद्धितः ।
रसस्य धर्मः तस्य भावः तं । षष्टीविभक्तितत्पुरुष, भाववाचकतद्धितः ।
गुणः इति शब्दः । संभावनापूर्वपदतत्पुरुषः ।
गुणस्य अभिव्यञ्जक च सः शब्दश्च अर्थं च तयोः । षष्टीविभक्तितत्पुरुष, विशेष्यपूर्वपदतत्पुरुषः ।